Ad imageAd image

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १६ प्रभासक्षेत्रे उद्भवस्य वचनमिदं विश्रुत्य भगवान् चिन्तितवान् यत् भक्तानाम् अवलम्बनार्थं मम

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम्- १५ कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -१२ (तृतीयोऽध्यायः) नारदः अब्रवीत् - इदानीमहं भक्तिज्ञानविरागाणां स्थापनार्थं श्रीशुकदेवेन कथितं भागवतकथामृतम्

पहाड़ीगल्लां- कुड़िया रा ब्याह

पहाड़ीगल्लां- कुड़िया रा ब्याह निक्के रिया मुन्नियां रा आया ब्याह देई दित्ती

अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार

अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्

विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम् हिमसंस्कृतवार्ता:- शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति।

चैत्रमासस्य पूर्णिमादिने आचर्यते हनुमानजयन्ती

चैत्रमासस्य पूर्णिमादिने आचर्यते हनुमानजयन्ती हनुमानजयन्ती प्रतिवर्षं चैत्रमासस्य पूर्णिमादिने आचर्यते । संकटमोचनः, बजरंगबली,

धारावाहिकं गीताप्रश्नोत्तरम् -६१

धारावाहिकं गीताप्रश्नोत्तरम् -६१ अर्जुनः - हे परमदेव ! नमस्तुभ्यम् । हे प्रभो

Navratri utsav- शक्तिपीठेषु नवरात्रमेलापका: आरब्धा:, प्रथमदिने ५५,००० भक्ताः दर्शनानि अकुर्वन्

Navratri utsav- शक्तिपीठेषु नवरात्रमेलापका: आरब्धा:, प्रथमदिने ५५,००० भक्ताः दर्शनानि अकुर्वन् हिमसंस्कृतवार्ता:- कार्यालयीय:

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां

Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां  दर्शनानि

Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां  दर्शनानि हिमसंस्कृतवार्ता:- मण्डी। 

होली परस्परसौहार्दस्य, भ्रातृत्वस्य विशेषोत्सवः अस्ति”

"होली परस्परसौहार्दस्य, भ्रातृत्वस्य विशेषोत्सवः अस्ति" लेखक: - डॉ.पवनःशर्मा ईमेल -shastripawan86@gmail.com दूरभाष-९७२९०९२८९० होली

साक्षात्कारः

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण एप्रिलमासस्य प्रथमदिनात् आरभ्य

UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति

UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति। हिमसंस्कृतवार्ता: -

“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः

“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः

मुख्यमन्त्री लघु-लघु-वार्ताभ्य: बहिरागत्य जनेभ्य: आश्रयं दद्यात्, हिमाचलं त्रासदी-गृहं जातम् – जयरामठाकुर:

मुख्यमन्त्री लघु-लघु-वार्ताभ्य: बहिरागत्य जनेभ्य: आश्रयं दद्यात्, हिमाचलं त्रासदी-गृहं जातम् - जयरामठाकुर: हिमसंस्कृतवार्ता:

डॉ मनोज शैल By डॉ मनोज शैल

शंघाई-सहयोग-संघटनस्य शिखर-सम्मेलने आतङ्ककवादं विरुध्य कृतं वैश्विक एकतायाः आह्वानम्

प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना चीन-देशे आयोजिते शंघाई-सहयोग-संघटनस्य शिखर-सम्मेलने आतङ्ककवादं विरुध्य कृतं वैश्विक एकतायाः आह्वानम्

जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा विजितौ

जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः

हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला।

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य “A” श्रेणीप्राप्तिः

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य “A” श्रेणीप्राप्तिः वार्ताहर: - जगदीशडाभी ​          केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदितस्य

vijaysethupathi : अधुना ‘विजय सेतुपति’ इत्यस्य ‘महाराजा’ इति चलच्चित्रं चीनदेशे ४० सहस्रेषु पटलेषु प्रदर्शितं भविष्यति

अधुना 'विजय सेतुपति' इत्यस्य 'महाराजा' इति चलच्चित्रं चीनदेशे ४० सहस्रेषु पटलेषु प्रदर्शितं

मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम्

मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम् हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्रमोदी अकथयत्

Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्‌

Kinnar Kailash Yatra : किन्नरकैलाश-यात्रायै 25 जुलाईत: पंजीकरणम्‌ हिमसंस्कृतवार्ता: - रिकांगपिओ। किन्नौर प्रशासनेन भगवतः शिवस्य शिशिरनिवासस्थानस्य किन्नरकैलाशस्य यात्रायाः कृते २५

चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्

चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम् डॉ. रणजीतकुमारतिवारी, दर्शनसंकायाध्यक्षः, कु.भा.वि.सं.पु.अ.विश्वविद्यालय:, नलबारी, असम भारतस्य सनातनपरम्परायां चैत्रशुक्लप्रतिपदायाः विशेषं महत्वमस्ति। एषा केवलं हिन्दूनववर्षस्य

रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा

श्रीरामायणकथा लङ्काकाण्डम्। (ऊनपञ्चाशत्तमः सर्गः) (चतुर्थः खण्डः) एवमेव बहुकालं यावत् रामरावणयोः युद्धम् अभवत् किन्तु तौ उभावपि अपराजितौ आस्ताम्। यमराजवत् तौ उभावपि

Subscribe Our Youtube
Ad imageAd image

HPU Shimla-हिमाचलविश्वविद्यालयाय ₹१०.२३ कोटिरूप्यकाणाम् अनुदानम्

HPU Shimla- हिमाचलविश्वविद्यालयाय ₹१०.२३ कोटिरूप्यकाणाम् अनुदानम् अनुसन्धानं वर्धयिष्यति, IIT Ropar इत्यनेन सह सहकार्यं कृत्वा शोधसुविधाः स्थापिताः भविष्यन्ति हिमसंस्कृतवार्ता:- शिमला।‌भारतसर्वकारस्य राष्ट्रियसंशोधनप्रतिष्ठानस्य

अखिलभारतीयकालिदाससमारोहः २०२५

अखिलभारतीयकालिदाससमारोहः २०२५ वार्ताहर: - जगदीश डाभी, हिमसंस्कृतवार्ता: अखिलभारतीयकालिदाससमारोहः २०२५ – जिला-स्तरीया प्रतियोगिता, नीमच - साहित्य-संस्कृत्योः सुगन्ध्या सुशोभितं जिला-शिक्षा-प्रशिक्षण-संस्थानम्, नीमचम् इत्यस्य

जगदीश डाभी By जगदीश डाभी

प्रभाताभिलाषः (सत्यान्वेषणम्)

प्रभाताभिलाषः (सत्यान्वेषणम्) गीतानि खिन्नानि हि, छन्दसि विह्वलानि। रागिण्यः शिथिलाः सदा, रागा दासत्वमागताः॥१॥ निशि दिवं जगराम्यहम्, शशिनि चकोरवदिच्छया। निशिचरपदयोः कृतं, प्रभातमभ्यर्थयेऽनिशम्॥२॥

जगदीश डाभी By जगदीश डाभी

TET- पूर्वनियुक्तशिक्षकाणामुपरि अध्यापकपात्रतापरीक्षायाः अनिवार्यता तथ्यहीना दुर्भाग्यपूर्णा च-डॉ.कमलकान्तः

TET-पूर्वनियुक्तशिक्षकाणामुपरि अध्यापकपात्रतापरीक्षायाः अनिवार्यता तथ्यहीना दुर्भाग्यपूर्णाः-डॉ.कमलाकन्तगौतमः हिमसंस्कृतवार्ताः। राजकीयसंस्कृतशिक्षकपरिषदःप्रदेशाध्यक्षः अध्यक्षः डॉ.कमलकान्तः महासचिवः डॉ.अमनदीपशर्मा, कोषाध्यक्षः लोकपालः, संगठनमन्त्री ललिलकुमारः, संरक्षकः डॉ.मनोजशैलः संयुक्तवक्तव्ये उक्तवन्तौ यत्

बिहार-सर्वकारेण वृत्तिहीनेभ्यः पुरुषेभ्यः महिला-स्रातकेभ्यश्च वर्षद्वयं यावत् सहस्र-रूप्यात्मकस्य अनुदानस्य घोषणा कृता

बिहार-सर्वकारेण वृत्तिहीनेभ्यः पुरुषेभ्यः महिला-स्रातकेभ्यश्च वर्षद्वयं यावत् सहस्र-रूप्यात्मकस्य अनुदानस्य घोषणा कृता। हिमसंस्कृतवार्ता: - मुख्यमन्त्री-निश्चय-स्वयं-सहायता-भत्ता योजनया कला-विज्ञान-वाणिज्य संकायानां वृत्तिहीनाः पुरुषाः स्नातक-महिलाश्व लाभान्विताः

Follow US

Find US on Social Medias
Ad imageAd image